A 144-15 Ākāśabhairavakalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/15
Title: Ākāśabhairavakalpa
Dimensions: 32 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4972
Remarks:


Reel No. A 144-15 Inventory No. 1839

Title Ākāśabhairavakalpa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 13.5 cm

Folios 11

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso, under the word rāma

Place of Deposit NAK

Accession No. 5/4972

Manuscript Features

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ ||

śarabhasāluvāya(!) namaḥ

atha śrabheśvaraśivapūjāvidhiḥ

rātriśeṣe samutthāya guruṃ dhyāyecchiroṃbuje

varadābhayadaṃ śaṃbhuṃ pakṣirājasvarūpakaṃ evaṃ dhyātvā pakṣirājaṃ gāyatryā(!)ṣṭottaraṃ japet

pakṣirājāya vidmahe śarabheśvarāya dhīmahī(!) tanno rudraḥ pracodayāt

tatrāsanam āstīyaṃ(!) oṃ hrīṃ ādhāraśaktikamalāsanāya namaḥ ityāsaṃna(!) pūjya(!) upaviśya bhūtaśuddhi prāṇapratiṣṭā(!) mātṛkānyāsāntāni nityakriyāṃ(!) kṛtvā guṃgu[ru]bhyo namaḥ vāmakarṇe, gaṃ gaṇapataye namaḥ dakṣiṇakarṇe (fol. 1v1–4)

End

rājabṛkṣasya puttalyāṃ bhūbījaṃ smaravahninā

vāgbhavaṃ śayubījaṃ ca śrībījaṃ bhuvaneśvaṃrī(!)

prādakṣiṇyena veṣṭavye (!) puttalyoparilekhataḥ

mūlena rājabṛkṣasya samiddho so(!) vidhīyate

aṣṭottarasahasre(!) ca śatam aṣṭottaraṃ ca vai

hute ca vidhivan mantraṃ catuḥkuṇḍavidhānataḥ

tridinānte ca vidveṣaṃ śtruṇā ca parasparaṃ

ripavaḥ saṃkṣayaṃ yānti palāyaṃte na saṃśayaḥ (fol. 11r9–11v2)

Colophon

ity ākāśabhairavakalpe arikaṃḍe śarabhaprayogavidhi[r] nāma catuścatvāriṃśa[ḥ] paṭalaḥ samāptam (!) śubham ❁ śubhm (fol. 11v2–3)

Microfilm Details

Reel No. A 144/15

Date of Filming 06-10-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-05-2009

Bibliography