A 144-15 Ākāśabhairavakalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 144/15
Title: Ākāśabhairavakalpa
Dimensions: 32 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4972
Remarks:
Reel No. A 144-15 Inventory No. 1839
Title Ākāśabhairavakalpa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 13.5 cm
Folios 11
Lines per Folio 9
Foliation figures in lower right-hand margin of the verso, under the word rāma
Place of Deposit NAK
Accession No. 5/4972
Manuscript Features
Excerpts
«Begining:»
śrīgaṇeśāya namaḥ ||
śarabhasāluvāya(!) namaḥ
atha śrabheśvaraśivapūjāvidhiḥ
rātriśeṣe samutthāya guruṃ dhyāyecchiroṃbuje
varadābhayadaṃ śaṃbhuṃ pakṣirājasvarūpakaṃ evaṃ dhyātvā pakṣirājaṃ gāyatryā(!)ṣṭottaraṃ japet
pakṣirājāya vidmahe śarabheśvarāya dhīmahī(!) tanno rudraḥ pracodayāt
tatrāsanam āstīyaṃ(!) oṃ hrīṃ ādhāraśaktikamalāsanāya namaḥ ityāsaṃna(!) pūjya(!) upaviśya bhūtaśuddhi prāṇapratiṣṭā(!) mātṛkānyāsāntāni nityakriyāṃ(!) kṛtvā guṃgu[ru]bhyo namaḥ vāmakarṇe, gaṃ gaṇapataye namaḥ dakṣiṇakarṇe (fol. 1v1–4)
End
rājabṛkṣasya puttalyāṃ bhūbījaṃ smaravahninā
vāgbhavaṃ śayubījaṃ ca śrībījaṃ bhuvaneśvaṃrī(!)
prādakṣiṇyena veṣṭavye (!) puttalyoparilekhataḥ
mūlena rājabṛkṣasya samiddho so(!) vidhīyate
aṣṭottarasahasre(!) ca śatam aṣṭottaraṃ ca vai
hute ca vidhivan mantraṃ catuḥkuṇḍavidhānataḥ
tridinānte ca vidveṣaṃ śtruṇā ca parasparaṃ
ripavaḥ saṃkṣayaṃ yānti palāyaṃte na saṃśayaḥ (fol. 11r9–11v2)
Colophon
ity ākāśabhairavakalpe arikaṃḍe śarabhaprayogavidhi[r] nāma catuścatvāriṃśa[ḥ] paṭalaḥ samāptam (!) śubham ❁ śubhm (fol. 11v2–3)
Microfilm Details
Reel No. A 144/15
Date of Filming 06-10-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-05-2009
Bibliography